Remove Negative Energy with Buddha Mantra | 417 Hz Solfeggio | Protection Chant ☸️ Rathana Suthraya
In today’s fast-paced world, negative energy can accumulate around us, affecting our mental clarity, emotional balance, and overall well-being. One of the most effective spiritual tools to cleanse this negativity and invite protection is the combination of the Buddha Mantra, the healing frequency of 417 Hz Solfeggio, and the sacred Rathana Suthraya chant.
Understanding Negative Energy and Its Impact
Negative energy manifests as stress, anxiety, fear, or even physical discomfort, often stemming from external influences or internal emotional blockages. Clearing this energy is essential to restore harmony and peace in our lives.
The Power of the Buddha Mantra in Energy Cleansing
Buddha mantras are sacred sounds and phrases chanted to invoke the Buddha’s compassion, wisdom, and protection. Repeating these mantras helps:
-
Purify the mind and environment
-
Dissolve negative thoughts and emotions
-
Create a shield of spiritual protection
-
Bring about inner peace and clarity
The vibrations generated by chanting Buddha mantras resonate deeply within, aligning your energy with positivity and calm.
Why 417 Hz Solfeggio Frequency?
The 417 Hz Solfeggio frequency is known as the frequency of “change” and “cleansing.” It is widely used for:
-
Removing negative energy and past traumas
-
Facilitating transformation and renewal
-
Clearing energetic blockages
-
Promoting emotional healing and forgiveness
When combined with the Buddha mantra, 417 Hz enhances the cleansing effect, making the removal of negative energy more profound and lasting.
Rathana Suthraya: The Protective Buddhist Chant
The Rathana Suthraya is a revered Buddhist chant that invokes the blessings of the Three Jewels—the Buddha, the Dharma (teachings), and the Sangha (community). It is traditionally recited for:
-
Protection from harm and misfortune
-
Purification of the environment
-
Blessings for health, prosperity, and peace
This chant acts as a spiritual armor, reinforcing the protective energy created by the Buddha mantra and 417 Hz frequency.
How to Use This Powerful Combination for Removing Negative Energy
-
Find a quiet space where you can sit comfortably without distractions.
-
Use headphones to listen to a recording that combines the Buddha mantra with the 417 Hz Solfeggio frequency and the Rathana Suthraya chant.
-
Close your eyes, take deep breaths, and focus on the sound vibrations.
-
Repeat the mantra aloud or silently, allowing the energy to flow through you.
-
Visualize negative energy dissolving and being replaced by radiant light and protection.
-
Practice regularly, especially during times of stress or when you feel energetically drained.
Benefits of This Practice
-
Deep cleansing of negative mental and emotional patterns
-
Enhanced spiritual protection and grounding
-
Increased feelings of peace, safety, and well-being
-
Support for personal transformation and healing
English Translation - Rathana Suthraya
Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antalikkhe
Sabbeva bhūtā sumanā bhavantu
Atho pi sakkacca sunantu bhāsitam
Tasmā hi bhūtā nisāmetha sabbe
Mettam karotha mānusiyā pajāya
Divā ca ratto ca haranti ye balim
Tasmā hi ne rakkhatha appamattā
Yam kiñci vittam idha vā huram vā
Saggesu vā yam ratanam panītam
Na no samam atthi tathāgatena
Idam pi Buddhe ratanam panītam
Etena saccena suvatthi hotu
Khayam virāgam amatam panītam
Yadajjhagā sakyamuni samāhito
Na tena dhammena sam’atthi kiñci
Idam pi dhamme ratanam panītam
Etena saccena suvatthi hotu
Yam buddhasettho parivannayi sucim
Samādhi-mānantari-kañña-māhu
Samādhinā tena samo na vijjati
Idam pi dhamme ratanam panītam
Etena saccena suvatthi hotu
Ye puggalā attha satam pasatthā
Cattāri etāni yugāni honti
Te dakkhineyyā sugatassa sāvakā
Etesu dinnāni mahapphalāni
Idam pi sanghe ratanam panītam
Etena saccena suvatthi hotu
Ye suppayuttā manasā dalhena
Nikkāmino gotama sāsanamhi
Te pattipattā amatam vigayha
Laddhā mudhā nibbutim bhuñjamānā
Idam pi sanghe ratanam panītam
Etena saccena suvatthi hotu
Yathindakhīlo pathavim sito siyā
Catubbhi vātehi asampakampiyo
Tathūpamam sappurisam vadāmi
Yo ariyasaccāni avecca passati
Idam pi sanghe ratanam panītam
Etena saccena suvatthi hotu
Ye ariyasaccāni vibhāvayanti
Gambhīrapaññena sudesitāni
Kiñcāpi te honti bhusappamattā
Na te bhavam atthamam ādiyanti
Idam pi sanghe ratanam panītam
Etena saccena suvatthi hotu
Sahāvassa dassana sampadāya
Tayassu dhammā jahitā bhavanti
Sakkāyaditthi vicikicchitañ ca
Sīlabbatam vāpi yadatthi kiñci
Catūhapāyehi ca vippamutto
Cha cābhithānāni abhabbo kātum
Idam pi sanghe ratanam panītam
Etena saccena suvatti hotu
Kiñcāpi so kammam karoti pāpakam
Kāyena vācā uda cetasā vā
Abhabbo so tassa paticchādāya
Abhabbatā ditthapadassa vuttā
Idam pi sanghe ratanam panītam
Etena saccena suvatthi hotu
Vanappagumbe yathā phussitagge
Gimhānamāse pathamasmim gimhe
Tathūpamam dhammavaram adesayi
Nibbānagāmim paramam hitāya
Idam pi Buddhe ratanam panītam
Etena saccena suvatthi hotu
Varo varaññū varado varāharo
Anuttaro dhammavaram adesayi
Idam pi Buddhe ratanam panītam
Etena saccena suvatthi hotu
Khīnam purānam
navam natthi sambhavam
Viratta cittā āyatike bhavasmim
Te khīnabījā avirūlhicchandā
Nibbanti dhīrā yathā’yam padīpo
Idam pi sanghe ratanam panītam
Etena saccena suvatthi hotu
Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antalikkhe
Tathāgatam devamanussa-pūjitam
Buddham namassāma suvatthi hotu
Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antalikkhe
Tathāgatam devamanussa-pūjitam
Dhammam namassāma suvatthi hotu
Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antalikkhe
Tathāgatam devamanussa-pūjitam
Sangham namassāma suvatthi hotu
Conclusion
Removing negative energy is essential for living a balanced and joyful life. By combining the sacred Buddha mantra, the transformative power of 417 Hz Solfeggio frequency, and the protective Rathana Suthraya chant, you create a potent spiritual practice that cleanses, protects, and uplifts your energy field.
Make this practice a part of your daily routine to experience profound healing, protection, and inner harmony.
Comments
Post a Comment